A 159-18 Niśvāsatattvasaṃhitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 159/18
Title: Niśvāsatattvasaṃhitā
Dimensions: 49 x 13 cm x 114 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2406
Remarks:
Reel No. A 159-18 Inventory No. 47916
Title Niśvāsatattvasaṃhitā
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing
Size 49.0 x 13.0 cm
Folios 114
Lines per Folio 6–8
Foliation figures in middle right-hand margin of the verso
Date of Copying VS 1982
King Tribhuvana
Place of Deposit NAK
Accession No. 5/2406
Manuscript Features
Excerpts
Beginning
om namaḥ śivāya ||
ri[[ṛ]]cīka uvāca ||
gatohaṃ pūrvam āśāyāṃ puṣpāṇi samidhas tathā ||
apūrvaṃ dṛṣṭam āścaryaṃ tad dṛśṭvā kautukānvitaḥ ||
aṣṭāśītisahastrāṇi ṛṣīṇāṃ urdhvaretasām || ||
‥ (2)‥ va sarvam etat tu kathaya mama pṛcchataḥ (!) ||
tvaṃ vettā sarvaśāstrāṇāṃ devānāṃ ca viśeṣataḥ ||
tena pṛcchāmi bhagavan yena vetsi mataṃgatvam || (!) (fol. 1v1–2)
End
etāny atirahasyāniḥ (!) śivenoktāni dhimatā (!)
daśākṣaraṃ parivāraṃ (!) sarveṣāṃ kathitaṃ tava
catuḥsūtrasamāyuktaṃ mūlavidyāsamuddhṛtam
uddhāraṃ sarvamaṃtrāṇāṃ sa mukhādyaṃ (!) prakīrtitam ||
e(2)tat te kathitaṃ sarvaṃ mayākhyātaṃ suvistaram |
|...| rānane || sāraṃ tat sarvamaṃtrāṇāṃ kiṃ bhūyaḥ pṛcchase (!) priye ||
catvāro(ḥ) kathitā sūtrā (!) samukhādyā varānane
paṃcamaṃ tu paraṃsūtraṃ kārikā (3) nāmanāmataḥ
sūcitā sūtramātreṇa kārikāḥ (kimu) pṛcchatha || (fol. 114v1–3)
Colophon
iti niśvāsatattvasaṃhitāyāṃ guhyasūtre(...paṭala aṣṭādaśa (!) ||(ślokā (!) triṃśat asmin sūtracatuṣṭaye sahasra(4)catuṣṭayaṃ śatāni paṃca ca iti || ūṃ rūṃ kṣūṃ ruṃ ṛūṃ kṣūṃ rūṃ kṣūṃ rūṃ ūṃ mūlavidyā || kṣūṃ rūṃ ūṃ hṛdayaṃ || ūṃ rūṃ kṣūṃʼ śiraḥ kṣūṃ rūṃ kṣūṃ śikhā || kṣū rūṃ ūṃ kavacam || (‥ ‥ ‥ astram ) ||
(5) likhitam idaṃ purātanajarattāḍapatralipitaḥ (!) samuddhṛtya vikramābde (!) 1980 pramite śrāvaṇaśulaikādaśyāṃ samāpya sāmbaśivāya samarpitaṃ ca virājati nepālabhūmanḍalādhīśvare śrīpaṃcakasaṃpanne tribhuvanavīra(6)vikramavarmaṇi samabhiśāsati [[ca]] taddhīsacive śrītritayasampanne mahārājacandrasaṃśaerajaṅgavahādūrarāṇavarmaṇi (!) mahāmahodaye tadīyaguruvaragururājaśrīmaddhemarājapaṇḍitamahodayānujñayā ta(7)dīyasarasvatīsadane niveśitaṃ ca bhūyāllekhakapāṭhayor mude śubham maṃgalam hariharauśaraṇī karavāmi iti śubham (fol. 114v3–7)
Microfilm Details
Reel No. A 159/18
Date of Filming 14-10-1971
Exposures 119
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 07-03-2007
Bibliography